श्री नारायण कवच स्तोत्रम्(श्री नारायण कवच)

वैदिक साहित्य के विशाल विस्तार में, कुछ ही स्तोत्र ऐसे हैं जो जीवन की प्रतिकूलताओं के विरुद्ध श्री नारायण कवच के समान शक्तिशाली सुरक्षा कवच के रूप में खड़े हैं।

यह पवित्र मंत्र विष्णु पुराण और श्रीमद्भागवतम् जैसे प्राचीन ग्रंथों में गहराई से निहित है तथा अपनी दिव्य शक्ति और आध्यात्मिक महत्व के कारण पूजनीय है।

ऐसा माना जाता है कि भक्ति भाव से पढ़े जाने पर श्री नारायण कवच से ब्रह्मांड के पालनहार भगवान विष्णु का आशीर्वाद प्राप्त होता है, तथा भक्त के चारों ओर एक सुरक्षात्मक आभामंडल बनता है।

श्री नारायण कवच केवल छंदों का संग्रह नहीं है; यह एक आध्यात्मिक कवच है जो मन, शरीर और आत्मा को मज़बूत करता है। यह भजन भगवान विष्णु को विभिन्न रूपों में संबोधित करता है, जिनमें से प्रत्येक सुरक्षा और मार्गदर्शन के विभिन्न पहलुओं का प्रतिनिधित्व करता है।

इन श्लोकों के माध्यम से भक्त नकारात्मक ऊर्जाओं, शारीरिक बीमारियों और मानसिक अशांति से बचने के साथ-साथ आध्यात्मिक उत्थान और आंतरिक शांति की भी कामना करते हैं।

आज की दुनिया में, जहां चुनौतियां और अनिश्चितताएं प्रचुर मात्रा में हैं, श्री नारायण कवच उन लोगों के लिए एक शाश्वत आश्रय प्रदान करता है जो सांत्वना और शक्ति की तलाश में हैं।

इस कवच का जाप करने या सुनने का अभ्यास व्यक्ति के जीवन को बदल सकता है, स्पष्टता, लचीलापन और दिव्य संबंध की गहन भावना ला सकता है।

यह ब्लॉग श्री नारायण कवच की उत्पत्ति, महत्व और लाभों पर विस्तार से चर्चा करता है, तथा पाठकों को मार्गदर्शन देता है कि वे इस शक्तिशाली भजन को अपने दैनिक आध्यात्मिक अभ्यास में कैसे शामिल करें।

श्री नारायण कवच स्तोत्रं हिंदी में

ॐ श्रीगणेशाय नमः ।
ॐ नमो नारायणाय ।

अङ्गन्यासः
ॐ ॐ नमः पादयोः ।
ॐ नं नमः जानुनोः ।
ॐ मों नमः ऊर्वोः ।
ॐ नं नमः उदारे ।
ॐ रां नमः हृदि ।
ॐ यं नमः उर्सि ।
ॐ नान नमः मुखे ।
ॐ यं नमः शिरसि ॥

करण्यासः
ॐ ॐ नमः दक्षिणतर्जन्याम् ।
ॐ नं नमः दक्षिणमध्यमायाम् ।
ॐ मों नमः दक्षिणामीकायाम् ।
ॐ भं नमः दक्षिणकनिष्ठिकायाम् ।
ॐ गं नमः वामकनिष्ठिकायाम् ।
ॐ वं नमः वामनामिकायम् ।
ॐ तेन नमः वाममध्यमायाम् ।
ॐ वा नमः वामतर्जन्याम् ।
ॐ सूर्य नमः दक्षिणाङ्गुस्तोर्ध्वपर्वणि ।
ॐ दें नमः दक्षिणांगुष्ठाय पार्वणि ।
ॐ वाँ नमः वामांगुष्ठोर्ध्वपर्वणि ।
ॐ यं नमः वामांगुष्ठाय पर्वताणि ॥

विष्णुषडक्षरन्यासः
ॐ ॐ नमः हृदये ।
ॐ विं नमः मूर्धनि ।
ॐ शं नमः भ्रुवोर्मध्ये ।
ॐ नं नमः शिखायाम् ।
ॐ वेण नमः नेत्रयोः ।
ॐ नं नमः सर्वसन्धिषु ।
ॐ महः अस्त्राय फट् प्राच्यम् ।
ॐ महः अस्त्राय फट् अग्नियाम् ।
ॐ महः अस्त्राय फट् दक्षिणस्याम् ।
ॐ महः अस्त्राय फट् नैरत्ये ।
ॐ महः अस्त्राय फट् प्रतीच्याम् ।
ॐ महः अस्त्राय फट् वायव्ये ।
ॐ महः अस्त्राय फट् उदीच्याम् ।
ॐ महः अस्त्राय फट् ऐशान्याम् ।
ॐ महः अस्त्राय फट् ऊर्ध्वयाम् ।
ॐ मः अस्त्राय फट् अधरायाम् ॥
अथ श्रीनारायणकवचम ।

राजोवाच ।
यया गुप्तः सहस्राक्षः सवाहन्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्य भूभुजे श्रीम् ॥ १॥

भगवान्‌स्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रुन् येन गुप्तोऽजयनमृधे ॥ २॥

श्रीशुक उवाच ।
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रयाणुपृच्छते ।
नारायणाख्यां वर्माः तदिहैकम्नाः शृणु ॥ ॥

विश्वरूप उवाच ।
धौताङ्घ्रिपाणिराचम्य सपरा उदान्मुखः ।
कृत्स्वाङ्गकरन्यासो मन्त्राभ्यां वाज्ञातः शुचिः ॥ ४॥

नारायणमयं वर्म सन्नह्येद्भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥

मुखे शिरस्यानुपूर्व्यादोन्कारादीनि विनयसेत् ।
ॐ नमो नारायणयेति विपर्ययमथापि वा ॥ ६॥

करण्यासं ततः कुर्याद्द्वादशाक्षरविद्या ।
प्रणवदीयकारान्तमन्गुल्यान्गुष्ठपर्वसु ॥ ७॥

न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिषेत् ॥ 8॥

वेकारं नेत्रयोर्युज्ञज्यान्नकारं सर्वसन्धिषु ।
मकरमास्त्रमुददिश्यमन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥

सविसर्गं फदन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ १०॥

आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ॥

ॐ हरिर्विद्ध्यानमं सर्वरक्षां
न्यस्ताङ्घ्रिपद्मः पाटगेन्द्रपृष्ठे ।
दरिचर्मासिगदेशुचाप-
पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ 1॥

जलेषु मां रक्षतु मत्स्यमूर्ति-
र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावतुवामन्नोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः ॥ ॥

दुर्गेश्वतव्याजीमुखादिषु प्रभुः
पणान्नृसिंहोऽसुरूथपारिः ।
विमुजण्चतो यस्य महात्थासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ कृ॥

रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नितधरो वराहः ।
रामोऽद्रिकूटेश्वथ विप्रवासे
सलक्ष्मणोऽव्याद्भर्ताग्रजोऽस्मान् ॥ १५॥

मामुग्रधर्मादखिलात्प्रमादा-
नन्नारायणः पातु नरश्च हसात् ।
दत्तस्त्वयोगादथ योगनाथः
पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥

सनत्कुमारोऽवतु कामदेवा-
द्धयाष्ट्याष्टपा मां पथि देवहेल्नात् ।
देवर्षिवर्यः पुरुषार्चनन्तरात्
कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥

धन्वन्तरिर्भगवानपात्त्वपथ्या-
द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताज्ञानन्ता-
दबलो गणनात्क्रोध्वषाधीन्द्रः ॥ ८॥

द्वापयानो भगवानप्रबोधा-
दबुद्धस्तु पाखण्डगणप्रमादात् ।
कल्किः कालेः कलमलात्प्रपातु
धर्मावनायोरुकृतावतारः ॥ १९॥

मां केशवो गदया प्रातरव्या-
द्गोविन्द आसंगवमात्तवेणुः ।
नारायणः प्राण उदात्तशक्ति-
र्मध्यन्दिने विष्णुरीन्द्रपाणिः ॥ २०॥

देवोऽपराह्णे मधुहोग्रध्न्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश तत्पश्चात्रे
निशीथ एकोऽवतु पद्मनाभः ॥ ॥

श्रीवत्सधमपररात्र ईशः
प्रत्युष एशोऽसिद्धरो जनार्दनः ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः ॥ ॥

चक्रं युगान्तानलतिग्मनेमि
भ्रामत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्षं यथा वत्सखो हुताशः ॥ 1॥

गदेशनिस्पर्शनविस्फुलिंगे
निष्पिण्ढि निष्पिण्ढ्यजित्प्रियासि ।
कूष्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णाय चूर्णयारीन् ॥ ॥

त्वं यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रवाय कृष्णपूरितो
भीमस्वानोऽरेहृ।र्दयानि कम्प्यन् ॥ ॥

त्वं तिग्मधारासिवरारिसैण्य-
मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षुन्षि चर्मजन्छतचन्द्रछादय
द्विषामघोनां हर पापचक्षुषाम् ॥ ॥

यन्नो भयं ग्रहेभ्योऽभूतकेतुभ्यो नृभ्य एव च ​​।
पार्पेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य वा ॥ वे॥

सर्वाण्येतानि भगवान्मरूपास्त्रकीर्तनात् ।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतिपकाः ॥ तृतीया॥

गरुड़ो भगवान् स्तोत्रस्तोभश्चन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विश्वक्सेनः स्वनामभिः ॥ २०॥

सर्वापद्भ्यो हरेर्नमरूपयानायुधानि नः ।
बुद्धिन्द्रियमनःप्राणान्पनतु सर्वेश्रमाभूषणाः ॥ ॥

यथा हि भगवान्‌ देव लघु सदासच्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ॥

यथाचत्म्यनुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिन्गाख्या धात्ते शक्तिः स्वमयाया ॥ ३२॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ व॥

विदीक्षु दिक्षूर्द्ध्वमधः समान्ता-
दन्तर्बहिर्भगवान्नारसिंहः ।
प्रहापयं।चलोकभ्यं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजाः ॥ फ़र॥

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यज्ञसा येन दंशितोऽसुरूथपान् ॥ ॥

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत्सद्यःसाध्वसात्स विमुच्यते ॥ ॥

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
पर्तस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ व्ह॥

इमाँ विद्यां पुरा कश्चित्कौशिको धार्यन् द्विजः ।
योगधारणया स्वाङ्गं जहौ स मरुध्वनि ॥ ॥

तस्योपरि विमानेन गंधर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ॥

गगनन्न्यपट्टत्सद्यः सविमानो ह्यवाक्षिराः ।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्रायश्चि प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ॥

श्रीशुक उवाच ।
य इदं शृणुयात्काले यो धारयति चादृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात ॥ ॥

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुशुजे विनिर्जित्य मृधेऽसुरान् ॥ ॥

॥ इति श्रीमद्भागवतमहापुराणे परमहंस्यां संहितायां
षष्ठस्कन्धे नारायणवर्माक्तनं नामाष्टमोऽध्यायः ॥

निष्कर्ष

श्री नारायण कवच भक्ति की स्थायी शक्ति और भगवान विष्णु की सुरक्षात्मक कृपा का प्रमाण है। आधुनिक जीवन की भागदौड़ में, यह पवित्र भजन आशा और शक्ति की किरण के रूप में कार्य करता है, जो हमें उस दिव्य उपस्थिति की याद दिलाता है जो हमारी रक्षा करती है और हमारी रक्षा करती है।

श्री नारायण कवच को अपने दैनिक अनुष्ठानों में शामिल करके, हम न केवल स्वयं को नकारात्मक प्रभावों से सुरक्षित रखते हैं, बल्कि ईश्वर के साथ गहरा संबंध भी बनाते हैं।

श्री नारायण कवच की परिवर्तनकारी शक्ति भौतिक जगत से ऊपर उठकर आध्यात्मिक शांति और सुरक्षा प्रदान करने की क्षमता में निहित है।

जब हम इन प्राचीन श्लोकों का जाप करते हैं, तो हम स्वयं को भगवान विष्णु की ब्रह्मांडीय ऊर्जाओं के साथ जोड़ते हैं, तथा अपने जीवन में उनका आशीर्वाद प्राप्त करते हैं।

चाहे संकट के क्षणों में या दैनिक भक्ति अभ्यास के रूप में इसका पाठ किया जाए, श्री नारायण कवच शांति, सुरक्षा और दिव्य मार्गदर्शन का आश्रय प्रदान करता है।

श्री नारायण कवच के गहन ज्ञान और सुरक्षात्मक सार को अपनाएं, तथा इससे प्राप्त अद्वितीय शांति और शक्ति का अनुभव करें।

यह दिव्य कवच आपको जीवन की चुनौतियों से बचाए और भगवान विष्णु की कृपा और आशीर्वाद से आपका मार्ग रोशन करे।

ब्लॉग पर वापस जाएँ