Saptashloki Durga Stotra(सप्तश्लोकी दुर्गा स्तोत्रम्)

In the rich tapestry of Hinduism, the Saptashloki Durga Stotra stands as a luminous gem, revered for its potency and beauty.

Composed of seven verses, it extols the glory and might of Goddess Durga, the embodiment of divine feminine energy. Each verse, a poetic marvel, unveils layers of symbolism and spiritual significance, invoking the blessings of the Supreme Mother.

Dating back centuries, this sacred hymn holds a revered place in Hindu rituals and devotional practices. It resonates with devotees seeking protection, courage, and liberation from the trials of life. As we delve into its verses, we embark on a journey of devotion and self-discovery, guided by the grace of the Divine Mother.

Join me as we explore the profound depths of the Saptashloki Durga Stotra, unraveling its timeless wisdom and invoking the presence of Durga within our hearts and minds.

सप्तश्लोकी दुर्गा स्तोत्रम् 

॥ अथ सप्तश्लोकी दुर्गा ॥
शिव उवाच:
देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।
कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥

देव्युवाच:
शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥

विनियोग:
ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः ।

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्‌यदुःखभयहारिणि त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ॥2॥

सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥3॥

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥4॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥5॥

रोगानशोषानपहंसि तुष्टा रूष्टा
तु कामान्‌ सकलानभीष्टान्‌ ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्माश्रयतां प्रयान्ति ॥6॥

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्र्वरि ।
एवमेव त्वया कार्यमस्यद्वैरिविनाशनम्‌ ॥7॥

॥ इति श्रीसप्तश्लोकी दुर्गा संपूर्णम्‌ ॥

Conclusion:

In the celestial realm of spirituality, the Saptashloki Durga Stotra reigns supreme as a beacon of divine illumination. Its verses, imbued with reverence and devotion, echo through the ages, offering solace and strength to all who seek the embrace of the Divine Mother.

As we conclude our exploration of this sacred hymn, let us carry forth its teachings in our hearts, drawing upon its wisdom in times of joy and adversity.

May the blessings of Goddess Durga be upon us, guiding us along the path of righteousness and inner transformation. Let us chant her name with fervor and gratitude, for in her divine grace, we find refuge and eternal bliss.

Back to blog