Janaki Sotra(श्री जानकी स्रोत्र - जानकि त्वां नमस्यामि)

Janaki Sotra, a sacred hymn dedicated to Goddess Janaki, also known as Sita, the consort of Lord Rama in Hindu mythology.

Janaki Sotra is a powerful prayer that evokes the blessings and grace of Goddess Sita, revered for her unwavering devotion, patience, and strength.

As we delve into the verses of this hymn, we embark on a spiritual journey, guided by the profound reverence and adoration for the divine feminine energy embodied by Sita. Through the Janaki Sotra, we pay homage to her virtues and seek her protection and guidance in our lives.


श्री जानकी स्रोत्र हिंदी में

जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम्
जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम् ॥१॥

दारिद्र्यरणसंहर्त्रीं भक्तानाभिष्टदायिनीम् ।
विदेहराजतनयां राघवानन्दकारिणीम् ॥२॥

भूमेर्दुहितरं विद्यां नमामि प्रकृतिं शिवाम् । 
पौलस्त्यैश्वर्यसंहत्रीं भक्ताभीष्टां सरस्वतीम् ॥३॥a

पतिव्रताधुरीणां त्वां नमामि जनकात्मजाम् ।
अनुग्रहपरामृद्धिमनघां हरिवल्लभाम् ॥४॥

आत्मविद्यां त्रयीरूपामुमारूपां नमाम्यहम् ।
प्रसादाभिमुखीं लक्ष्मीं क्षीराब्धितनयां शुभाम् ॥५॥

नमामि चन्द्रभगिनीं सीतां सर्वाङ्गसुन्दरीम् ।
नमामि धर्मनिलयां करुणां वेदमातरम् ॥६॥

पद्मालयां पद्महस्तां विष्णुवक्षःस्थलालयाम् ।
नमामि चन्द्रनिलयां सीतां चन्द्रनिभाननाम् ॥७॥

आह्लादरूपिणीं सिद्धिं शिवां शिवकरीं सतीम् ।
नमामि विश्वजननीं रामचन्द्रेष्टवल्लभाम् ।
सीतां सर्वानवद्याङ्गीं भजामि सततं हृदा ॥८॥

Conclusion:

In conclusion, the Janaki Sotra stands as a timeless ode to the divine qualities of Goddess Sita, offering solace, strength, and spiritual upliftment to devotees around the world.

As we recite these sacred verses, may we be imbued with her grace and wisdom, leading us towards inner peace and enlightenment.

Back to blog