विष्णु सहस्रनाम (विष्णु सहस्रनाम) हिंदी में

विष्णु सहस्रनाम, हिंदू धर्म के पवित्र ग्रंथ महाभारत के अनुशासन पर्व का एक महत्वपूर्ण हिस्सा है। इसमें भगवान विष्णु के एक हजार नामों का वर्णन मिलता है, जिन्हें श्लोक के रूप में प्रस्तुत किया गया है। इन नाम का उच्चारण और स्मरण करने से भक्तों को शांति, सुख और मोक्ष की प्राप्ति होती है।

यह सहस्रनाम भगवान विष्णु की महिमा और उनके विभिन्न स्वरूपों का वर्णन करता है, जिससे यह स्पष्ट होता है कि विष्णु समस्त सृष्टि के पालनहार हैं। विष्णु सहस्रनाम की रचना महर्षि वेदव्यास ने की थी, और इसमें भीष्म पितामह ने पांडवों के युधिष्ठिर को स्थापित किया था।

विष्णु सहस्रनाम का महत्व केवल धार्मिक या आध्यात्मिक नहीं है, बल्कि यह मानसिक और शारीरिक स्वास्थ्य के लिए भी माना जाता है। इसके उच्चारण से मनुष्य की मानसिकता और शासन का नाश होता है और उससे आत्मिक शांति प्राप्त होती है।

हर एक नाम विष्णु के किसी न किसी गुण, शक्ति या लीला का प्रतीक है, और इसका नियमित जप करने से भक्त भगवान विष्णु के साथ गहन संबंध अनुभव करते हैं।

विष्णु सहस्रनाम हिंदी में

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशनन्तये ॥ १॥

यस्य द्विरदवक्त्राद्यः परिषद्यः परः शतम् ।
विघ्नं निघ्नन्ति सततं विश्वक्सेनं तमश्रये ॥२॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ‌।
पराशात्मजं वन्दे शुकतां तपोनिधिम् ॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णुवे ।
नमो वै ब्रह्मनिधये वसिष्ठाय नमो नमः ॥४॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदाक्रूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धानात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥६॥

ॐ नमो विष्णवे प्रभविष्णवे।

श्रीवैशम्पायन उवाच-
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाष्त ॥७॥

युधिष्ठिर उवाच-
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कामर्चन्तः प्राप्नुयुर्माणवाः शुभम् ॥८॥

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ץ

भीष्म उवाच-
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवान् नामसहस्रेण पुरुषः सततोत्थितः ॥१०॥

तमेव चर्च्यन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यांश्च यजमानस्तमेव च ॥११॥

आनंदनिधानं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥१२॥

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतवोद्भवम् ॥१३॥

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्त्वैरर्चेन्न्न्नः सदा ॥१४॥

परमं यो महत्तेजः परमं यो महत्त्पः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥१५॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥१६॥

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥१७॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णुर्नमसहस्रं मे शृणु पापभ्यापहम् ॥१८॥

या नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥१९॥

ऋषिर्णाम्नां सहस्रस्य वेदव्यासो महामुनिः ।
छंदोऽनुष्टुप तथा देवो भगवान् देवकीसुतः ॥२०॥

अमृतांशुद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ץועי

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ‌।
अनेकरूपं दैत्यन्तं नमामि पुरुषोत्तमं ॥२२॥

पूर्वन्यासः
श्रीवेदव्यास उवाच-
ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ॥
श्री वेदव्यासो भगवान ऋषिः ।
अनुष्टुप छन्दः ।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशुद्भवो भानुरीति बीजम्‌ ।
देवकीनन्दनः सृष्टेति शक्तिः ।
उद्भवः क्षोभनो देव इति परमो मन्त्रः ।
शंखभृन्नन्दकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ‌।
त्रिसामा समागः सहिति कवचम् ।
आनन्दं परब्रह्मेति योनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्दः ॥
श्रीविश्वरूप इति ध्यानम्‌ ।
श्रीमहाविष्णुप्रीत्यर्थं सहस्रनामजपे विनियोगः ॥

अथ न्यासः
ॐ शिरसि वेदव्यासऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः ।
हृदिश्रीकृष्णपरमात्मदेवतायै नमः ।
गुह्ये अमृतांशुद्भवो भानुरीति बीजाय नमः ।
पादयोर्देवकीनन्दनः सृष्टेति शक्तये नमः ।
सर्वाङ्गे शंखभृन्नन्दकी चक्रीति कीलकाय नमः ।
करसंपूते मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥
इति ऋषयादिन्यासः ॥

अथ करण्यासः
ॐ विश्वं विष्णुर्वष्टकार इत्यङ्गुष्ठाभ्यां नमः ।
अमृतांशुद्भवो भानुरीति प्रकारनीभ्यां नमः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः ।
सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।
रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।
इति करण्यासः॥

अथ षड्ङ्गन्यासः
ॐ विश्वं विष्णुर्वक्षतकार इति हृदयाय नमः ।
अमृतांशुद्भवो भानुरति शिरसे स्वाहा ।
ब्राह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् ।
सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् ।
निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् ।
रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् ।
इति षड्ङ्गन्यासः ॥

श्रीकृष्णप्रीत्यर्थे विष्णुर्दिव्यसहस्रनामजपमहं करिष्ये इति संकल्पः ।

अथ ध्यानम्-
क्षीरोदन्वत्प्रदेशे शुचिमणिविलासत्सैकतेर्मौक्तिकानां
मालाकाप्तसनस्थः स्फटिकमणिनिभैरमौक्तिकैर्मण्डितिताङ्गः।
शुभ्रैर्भ्रैर्दभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुन्येदारिनलिंगदा शंखपाणिर्मुकुन्दः॥१॥

भूः पादौ यस्य नाभिर्वियदसुरनीलश्चन्द्र सूर्यौ च नेत्रे
कर्णवाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः।
अन्तःस्थं यस्य विश्वं सुरनरखगोभोगिगन्धर्वदैत्यैः
चित्रं रणरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि॥२॥

ॐ शान्ताकारं भुजगश्यानं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकेकनाथम्॥३॥

मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकेकनाथम्॥४॥

नमः समस्तभूतानामादिभूताय भूभृते।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे॥५॥

सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम्।
सहरावक्षःस्थलकौस्तुभश्रियं
नमामि विष्णुं शीर्षा चतुर्भुजम्॥६॥

छायां परजात्स्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायाताक्षमलंकृतम् |
चन्द्राणां चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये॥७॥

स्तोत्रम्‌-
॥ हरिः ॐ ॥
विश्वं विष्णुर्वक्षट्कारो भूतभव्यभवत्प्रभुः।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः॥१॥

पूतात्मा परमात्मा च मुक्तानां परमा गतिः।
अव्ययः पुरुषःसाक्षी क्षेत्रज्ञोऽक्षर एव च॥२॥

योगो योगविद्यां नेता प्रधानपुरुषेश्वरः।
नरसिंहवपुः श्रीमान केशवः पुरुषोत्तमः॥३॥

सर्वः सर्वः शिवः स्थानुर्भूतादिर्निधीरव्यः।
संभवो भवनो भर्ता प्रभवः प्रभुरीश्वरः॥४॥

स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः।
आनंदनिधनो धाता विधाता धातुरुत्तमः॥५॥

अप्रमेययो हृषीकेशः पद्मनाभोऽमरप्रभुः।
विश्वकर्मामनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः॥६॥

अग्रह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभुतस्त्रिककुब्धाम पवित्रं मंगलं परम्॥७॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः॥८॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुरादर्शः कृतज्ञः कृतरात्मवान्॥या॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः॥१०॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपरिमेयात्मा सर्वयोगविनीःसृतः॥११॥

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतः॥१२॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः।
अमृतः शाश्वत् स्थानुर्वरारोहो महातपाः॥१३॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।
वेदो वेदविद्व्यङ्गो वेदङ्गो वेदवित् कविः॥१४॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥१५॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥१६॥

उपेन्द्रो वामनः प्राणसुरमोघः शुचिरूर्जितः।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः॥१७॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अतीन्द्रियो महामायो महोत्साहो महाबलः॥१८॥

महाबुद्धर्महावीर्यो महाशक्तिर्महाद्युतिः।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥१९॥

महेश्वासो महीभर्ता श्रीनिवासः सतां गतिः।
अनिरुद्धः सुरानन्दो गोविंदो गोविंदान् पतिः॥२०॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥2॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥२२॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः॥२३॥

मार्गदर्शकग्रामणीः श्रीमान न्यायो नेता समीरनः।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥२४॥

आवर्तो निवृत्तात्मा संवृतः संप्रमर्दनः।
अहः संवर्तको वह्निरनिलो धरणीधरः॥२५॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः॥२६॥

अनेकेयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः॥ २७॥

वृषभाहि वृषभो विष्णुर्वृषपर्व वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥२८॥

सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः।
नायकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः॥२९॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥ व्यस्तता॥

अमृतांशुद्भवो भानुः शशबिन्दुः सुरेश्वरः।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥ क्राइस्ट॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः।
कामाहा कामकृत्कान्तः कामः कामप्रदः प्रभुः॥३२॥

युगादिकृद्युगावर्तो नैकमयो महाशनः।
अदृश्यो व्यक्तिरूपश्च सहस्रजिदनन्तजित्॥कृति॥

इष्टोऽविशिष्टः सभ्येष्टः शिखण्डी नहुषो वृषः।
क्रोधा क्रोधकृत्कर्ता विश्वभद्रमहीधरः॥३४॥

अच्युतः पृथिथतः प्राणः प्राणदो वासवानुजः।
अपान्निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः॥प्रशमन॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः॥भावित॥

अशोकारणस्टारः शूरः शौर्यजनेश्वरः।
अनुकूलः शतावर्तः पद्मि पद्मनिभेक्षणः॥अनुकूलः

पद्मनाभोऽरविन्दक्षः पद्मगर्भः शरीरभृत्।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः॥ संतुष्ट॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षणलक्षणयो लक्ष्मीवान् समितिञ्जयः॥ सर्वलक्षणलक्षणयो लक्ष्मीवान् समितिञ्जयः॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः।
महीधरो महाभागो वेगवानमिताशनः॥ सब्र॥

उद्भवः क्षोभनो देवः श्रीगर्भः परमेश्वरः।
करणं कारणं कर्ता विरताघ्नो गुहाः॥ अन्तः॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः।
पर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः॥ परात्पर॥

रामो बंधनो विरजो (विरतो) मार्गो नेयो नयोऽनयः।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः॥विनम्र॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्यापको वायुरधोक्षजः॥विश्वस्त॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः॥परिश्रम॥

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्।
अर्थोऽन्नर्थो महाकोशो महाभोगो महाधनः॥४॥

अनिर्विण्णाः स्थविष्ठोऽभूर्धर्मयूपो महामखः।
नक्षत्रनेमिर्नक्षत्री क्षमाः क्षमाः समीहनः॥नूबल॥

यज्ञ इज्यो महेष्यश्च क्रतुः सत्रं सतां गतिः।
सर्वदृष्टा विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्॥४८॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः॥ मनोहरो॥

स्वप्नः स्ववषो प्रकट नायकात्मा नायककर्मकृत्।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः॥कुलित॥

धर्मगुब्धर्मकृद्धर्मी सदात्क्षरमक्षरम्।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः॥ लगाएं॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः॥ कोमल॥

उत्तरो गोपतिगोप्ता ज्ञानगम्यः पुरातनः।
शरीरभूतभृद्भोक्ता कपिन्द्रो भूरिदक्षिणः॥अधिक॥

सोमपोऽमृतपः सोमः पुरुजित्पुरुषत्तमः।
विनयो जयः सत्यसंधो दाशार्हः सत्त्वतांपतिः॥प्रशंसक॥

जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः।
अम्भोनिधिरनन्तात्मा महोदधिषयोऽन्तकः॥कृतिकः॥

अजो महार्हः स्वाभाव्यो जीतामित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः॥ बीबीसी॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्त्रीदशाध्यक्षो महाशृङ्गः कृतान्तकृत्॥पाद्पाद॥

महावीरो गोविंदः सुषेणः कनकाङ्गदी।
गुह्यो गभीरोगहनो गुप्तश्चक्रगदाधरः॥सुदृढ॥

वेधाः स्वङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः।
वरुणो वरुणो वृक्षः पुष्कराक्षो महामनाः॥प्रचुर॥

भगवान् भगहाऽऽनन्दि वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः॥दर्शी॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः॥संवेदित॥

त्रिसामा समागः साम निर्वाणं भेदजं भिषक्।
संन्यासकृच्छमः शान्तो निष्ठां शान्तिः परायणम्॥ २६॥

शुभाङ्गः शान्तिदः श्रेष्ठा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः॥ वृषभानुकृति॥

अनिवृत्त निवृत्तात्मा संक्षिप्ता क्षेमकृच्छिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः॥ व्यवस्थित॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोक्त्रयाश्रयः॥सुदर्श॥

स्वक्षः स्वर्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।
विजितात्माऽविधेयात्मा सत्कीर्तिश्चिन्नसंशयः॥व्य॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः।
भूषयो भूषणो भूतिर्विशोकः शोकनाशनः॥व्यवहारः॥

अर्चिश्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः॥प्रक्षेप॥

कालनेमिनिहा वीरः शौरीः शूर्जनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः॥सुसंगत॥

कामदेवः कामपालः कामी कान्तः कृतागमः।
अनिर्देश्यवपूर्वविष्णुर्वीरोऽन्नन्तो धनंजयः॥सुखदायक॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः॥ सम्मिलित॥

महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महयज्वा महायज्ञो महाहविः॥उत्तीर्ण॥

स्त्व्यः स्त्वप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूर्णिता पुण्यः पुण्यकीर्तिर्नामयाः॥उत्पन्न॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥प्रशंसा॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्प्रयाणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः॥सत्य॥

भूतवासो वासुदेवः सर्वसुनीलयोऽनलः।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः॥निष्ठ॥

विश्वमूर्तिर्म्हामूर्तिर्दिप्तमूर्तिरमूर्तिमान।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥७७॥

एको नैकः सवः कः किं यत् तत्पद्मनुत्तमम्।
लोकबन्धुरलोकनाथो माधवो भक्तवत्सलः॥संयोजित॥

सुवर्णवर्णो हेमङ्गो वरङ्गश्चन्दनाङ्गदी।
वीरहा विषमः शून्यो घृतशीरचलश्चलः॥धी॥

अमानी मण्डो मान्यो लोकस्वामी त्रिलोकधृक्।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः॥तल॥

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः॥ अवलोकन॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्॥ चतुर्ात्मा॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुर्तिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा॥भाग्य॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥पादित॥

उत्पन्नः सुन्दरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी॥उत्तेजित॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाह्रदो महागर्तो महाभूतो महानिधिः॥॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः॥स्वर्गिक॥

सुगम्यः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरन्ध्रनिषूदनः॥व्यग्र॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः।
अमरतीर्णघोऽचिन्त्यो भयकृद्भयनाशनः॥द्रव्य॥

अणुर्बृहत्कृशः स्थूललो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वस्यः प्राग्वंशो वंशवर्धनः॥ आनन्द॥

भारभृत् कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षमताः सुपर्णो वायुवाहनः॥उत्कर्ष॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः।
अपराजितः सर्वसहो नियंताऽनियमोऽयमः॥ अनुकूल॥

सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः॥ज़ू॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः॥प्रधान॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः।
अनिर्विण्णाः सदामर्षी लोकाधिष्ठानमद्भुतः॥ शांत॥

सनात्सनातनतमः कपिलः कपिर्व्यः।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः॥ज़॥

अरुद्रः कुण्डली चक्री विक्रम्युर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः॥शब्दक॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमीणांवरः।
विद्वत्तमो वीतभ्यः पुण्यश्रवणकीर्तनः॥उत्तम॥

उत्तारनो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः॥पूर्ण॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः।
चतुर्श्रौ गभीरात्मा विदिशो व्यादिशो दिशः॥ प्रवृत्तो॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।
जन्नो जनजन्मादिर्भीमो भीमपराक्रमः॥१०१॥

आधारनिलायोऽधाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः सप्तपाचारः प्राणदः प्रणवः पणः॥१०२॥

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः॥१०३॥

भूर्भुवःस्वस्त्रुस्तारः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः॥१०४॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक यज्ञसाधनः।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद् एव च॥१०५॥

आत्मयोनिः स्वयंजातो वैखानः समागायनः।
देवकीनन्दनः सृष्टा क्षितीशः पापनाशनः॥१०६॥

शंखभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः॥१ जोड़ा॥
सर्वप्रहरणायुध ॐ नम इति।

वनमाली गादी शार्ङ्गी शांखी चक्री च नंदकी।
श्रीमान नारायणो विष्णुर्वासुदेवोऽभिरक्षतु॥१८॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति।

उत्तरन्यासः
भीष्म उवाच-
इतिदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्॥१॥

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः॥२॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्॥३॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चर्थमाप्नुयात्।
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाम्॥४॥

भक्तिमान् यः सदोत्तय शुचिस्तद्गतमानसः।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्॥५॥

यशः प्राप्नोति विपुलं ज्ञातिप्रधान्यमेव च।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्॥६॥

न भयं क्वचिदाप्नोति शुद्धं तेजश्च विन्दति।
भवत्यरोगो द्युतिमानबलरूपगुणान्वितः॥७॥

रोगारतो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।
भयन्मुच्येत भीतस्तु मुच्येतापन्न आपदः॥८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः॥य॥

वासुदेवाश्रयो मृत्यो वासुदेवपरायणः।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्॥१०॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित्।
जन्ममृत्युजराव्याधिभ्यं नैवोपजायते॥११॥

इमानं स्त्वमधीयानः श्रद्धाभक्तिसमन्वितः।
युज्येतात्मसुखक्षन्तिश्रीधृतिस्मृतिकीर्तिभिः॥१२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे॥१३॥

द्यौः सचेन्द्रार्कक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य वीर्येण विधृतानानि महात्मनः॥१४॥

ससुरासुरासुरगन्धुरं सयक्षोर्गाराक्षसम्।
जगद्वाश्च वर्ततेदं कृष्णस्य सत्याचरम्॥१५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च॥१६॥

सर्वागमानामाचारः प्रथमं परिकल्पते।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः॥१७॥

ऋष्यः पितरो देवा महाभूतानि धात्वः।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्॥१८॥

योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च।
वेदः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्॥१९॥

एको विष्णुर्महद्भूतं पृथग्भूतन्यनेकशः।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः॥२०॥

इमं स्त्वं भगवतो विष्णुर्व्यासेन कीर्तितम्।
पथेद्य इच्छेत्पुरुषः श्रेयःप्राप्तुं सुखानि च॥२१॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्॥२२॥
न ते यान्ति पराभवं ॐ नम इति।

अर्जुन उवाच-
पद्मपत्रविशालक्ष पद्मनाभ सुरोत्तम।
भक्तानामनुरक्तानां त्राता भव जनार्दन॥२३॥

श्रीभगवानुवाच-
यो माँ नामसहस्रेण स्तोतुमिच्छति पाण्डव।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः॥२४॥
स्तुत एव न संशय ॐ नम इति।

व्यास उवाच-
वास्नाद्वासुदेवस्य वासितं भुवनत्रयम्।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते॥२५॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति।

पार्वत्यवाच-
केनोपायेन लघुना विष्णुर्नमसहस्रकम।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो॥२६॥

ईश्वर उवाच-
श्रीराम राम रामेति रामे रामे मनोरमे।
सहस्रनाम तत्तुल्यं राम नाम वरानने॥२७॥
श्रीरामनाम वराणां ॐ नम इति।

ब्रह्मोवाच-
नमोऽस्त्वनन्न्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटि युगधारिणे नमः॥२८॥
सहस्रकोटि युगधारिणे ॐ नम इति।

संज्जय उवाच-
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्म्म॥२९॥

श्रीभगवानुवाच-
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ तीक्ष्णा॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसं स्थापनार्थाय संभवामि युगे युगे॥३१॥

आर्ताः विष्ण्णाः शैलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु॥३२॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्धित्मना वा प्रकृतिस्वभावात्।
करोमि यद्यत् सकलं परस्मै नारायणयेति सम्पयामि॥कृत॥
इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥

॥ॐ तत्सदिति ॥

उपसंहारश्लोकः
ॐ आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नामाम्यहम्॥
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्
द्विषतां कालदण्डं तं रामचन्द्रं नामाम्यहम्॥

नमः कोदण्डहस्ताय सन्धिकृतश्राय च।
खण्डिताखिलदैत्याय रामायापन्निवारिणी॥

रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥

अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ॥

सन्नद्धः कव्वी खड्गी चापबाणधरो युवा।
गच्छन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः॥

अच्युतानन्तगोविन्दनमोच्चारणभेषजात्।
नश्यन्ति सकला रोगास्सत्यं सत्यं वदम्यहम्॥

सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते।
वेदच्छास्त्रं परं नास्ति न देवं केशवात्परम् ॥

शरीरे जर्झरीभूते व्याधिग्रस्ते कलेवरे।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः॥

आलोग्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इदमेकं सुनीष्पन्नं ध्येयो नारायणो हरिः ॥

यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत्।
तत्सर्व क्षम्यतां देव नारायण नमोऽस्तु ते ॥

विसर्गबिन्दुमात्राणि पादपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमास्व पुरुषोत्तम ॥

प्रयोगोपसंहारश्लोकः
नमः कमलनभाय नमस्ते जलशाइने।
नमस्ते केशवानन्त वासुदेव नमोऽस्तुते॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविंदाय नमो नमः॥

आकाशात्पतितं तोयं यथा गच्छति सागरम्।
सर्वदेवनमस्कारः केशवं प्रति गच्छति॥

एष निष्कण्टकः पन्था यत्र संपूज्यते हरिः।
कुपथं तं विजानियाद् गोविंदरहितागमम्॥

सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्।
तत्फलं समवाप्नोति स्तुति देवं जनार्दनम्॥

यो नरः पथते नित्यं त्रिकालं केशवल्ये।
द्विकालमेकाकालं वा क्रूरं सर्वं व्यपोहति॥

दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः।
विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते॥

येने ध्यातः श्रुतो येन येनायं पथ्यते स्त्वः।
दत्तानि सर्वदानानि सुराः सर्वे सम्र्चिताः॥

इह लोके परे वापि न भयं विद्यते क्वचित्।
नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ॥

शनैर्र्दहन्ति पापानि कल्पकोटिशतानि च।
अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम्॥

पथेन्नामसहस्रं तु गवां कोटिफलं लभेत्।
शिवालये पठेनित्यं तुलसीवनसंस्थितः॥

नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा।
ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति॥

विलयं यान्ति पापानि चान्यपापस्य का कथा।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति॥

॥हरिः ॐ तत्सत्॥

: ...

विष्णु सहस्रनाम न केवल एक धार्मिक पाठ है, बल्कि यह एक आध्यात्मिक साधना का माध्यम भी है। इसके नियमित पठन और श्रवण से व्यक्ति के जीवन में सकारात्मक बदलाव आ सकते हैं। यह सहस्रनाम भक्तों को भगवान विष्णु की असीम करुणा और प्रेम का अनुभव करने का अवसर प्रदान करता है।

विष्णु सहस्रनाम के माध्यम से भगवान विष्णु के विभिन्न रूपों और गुणों की आराधना करके, भक्त अपने जीवन में धैर्य, साहस और समर्पण को बढ़ा सकते हैं।

विष्णु सहस्रनाम की महिमा इतनी विशाल है कि इसे किसी एक लेख में समाहित करना असंभव है। यह सहस्रनाम व्यक्ति के भीतर एक ऐसी आध्यात्मिक ऊर्जा का संचार करता है जो उसे जीवन की दृष्टि से लड़ने की शक्ति प्रदान करता है।

इस ग्रन्थ का नियमित पठन और मनन करने से व्यक्ति को आत्मज्ञान की प्राप्ति होती है और वे अपने वास्तविक स्वरूप को विश्वसनीय बनाने में सक्षम होते हैं। विष्णु सहस्रनाम का अध्ययन और अनुसरण करने वाले भक्त अपने जीवन को एक सर्वोच्च उद्देश्य की ओर ले जा सकते हैं, जो केवल भगवान विष्णु की भक्ति और उनकी कृपा से ही संभव है।

ब्लॉग पर वापस जाएँ